A 209-23 Kālikākulakramasadbhāva

Template:IP

Manuscript culture infobox

Filmed in: A 209/23
Title: Kālikākulakramasadbhāva
Dimensions: 30 x 10 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/76
Remarks:


Reel No. A 209/23

Inventory No. 29277

Title Kālikākulakramasadbhāva

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Text Features different aspects of the tantra

Manuscript Details

Script Newari

Material indian paper

State incomplete, damaged

Size 30.0 x 10.0 cm

Binding Hole

Folios 15

Lines per Folio 11–12

Foliation numbers in right margins of the verso

Place of Deposit NAK

Accession No. 1/76

Manuscript Features

Excerpts

Beginning

❖ śrīya eṣa śivaśakti śrī 3 nātha

aśeṣa pāraṃparya krama sva guru pādāmbujam yāvatpraṇaumi ||    ||

bhūyādbhāsa kalāntare kakuhare krodha kallollāsinī
kālekāla vighaṭṭanodbhaṭataṭI koṭiprabhā ṭIṭṭibhā(!)
varṇādyānta namantarāntarataṃyā līnā kṛṣānte kṣayā
nityaṃ bheda kalātmakasya sahasācchedāyamātmākarī ||    || 1 ||

adhyātmabhāva vibhavo dayanātmakarupā
līlā paretarāṇI garbha mahārtha sindhau
tatsaṃhṛtiḥ sthiti padaṃ punarāviśanti
muṣṭisvabhāvamayahṛditya kalāntakīṭām || 2 || (fol. 1r1–3)

End

śrībhairava uvāca

śrutā me sthiti cakrasya pūjā me vidhir uttamā ||
tava vaktrānmaheśāni vistareṇa svarupaga ||

idānī śtotumichāmi sahārasya yā vidhiḥ ||
pūjaye parayā bhaktyā kurume ------ /// (fol. 15v10–11)

Colophon

iti śrīmadūrapīṭhe(!) vinirgate śrīnātha pādāvatārite śrī kākikākulasadbhāve sthitikramapūjāvatāro nāma ṣaṣṭaḥ paṭalaḥ || 6 || (fol. 15v9–10)

Microfilm Details

Reel No. A 209/23

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 20-07-2005